एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वधा स्वाहा । “अर्नमिव ते दृशे भूयासं "वस्त्रमिव ते दृश भूयासं "विर्तमिव ते दृशे भूयासमाशेर्व ते द्वितीयप्रपाठके एकविंशः खण्डः. दिशा महोस्लमाधांवन्तु सूनृतः । सर्वे काम अ शिर्यन्तु मा प्रिया अभिरंक्षन्तु मा प्रियाः । "य मन्नारथ 10-'सनिमित्वात्तरां जपेत्-अन्नमिवेति ॥ अन्नमिव ते दृशे दृष्टयोः भूयासं अन्ने दृष्ट यादृशी प्रीतिः तथा ते मयि भवतु । दातारं प्रत्यात्मनि वचनमेतत् । एवमुक्तरेष्वपि योज्यम् । आशा "संस्रवन्त्विति । संस्वन्तु संगत्य स्रवन्तु दिशो महीः म हत्यः सर्वासु दिक्षु तव यद्देयं तन्मामागच्छतु समाधावन्तु सूनृताः प्रिया वाचः स्वागतमित्येवमादयः । सर्वे कामाः प्रियाः भा मभियन्तु अभिगच्छन्तु । अभिरक्षन्तु मा प्रियाः स एवार्थः।। आदरार्थ पुनवेचनम् ।

  • यशोस्तीति ॥ यशोति यशस्व्यसि अहं च त्वयि यशो

श्रूयास यशस्वी भूयासं त्वं मे देहीत्यर्थः । एवं हि याचितुर्थशेो भवति । असाविति दातुनर्नामनिर्देशः संबुद्धया । हे यज्ञशर्मन्! इति ॥ "रथ लब्धे तस्य चक्रे पक्षसी वा अभिमृशति-अङ्काविति ॥ ध्वान्तं । ध्वन शब्दे, छान्दस इडभावः । ध्वनितं वाताग्रम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०३&oldid=94123" इत्यस्माद् प्रतिप्राप्तम्