एतत् पृष्ठम् अपरिष्कृतम् अस्ति

192 शोंऽसि यशोऽहं त्वयिं भूयासमसौ । "अङ्गौ न्य ड्रावभित इत्येषा । 'अध्वंनामध्वपते स्वस्ति मा संपारय । "अयं वमिश्विना रथो मा दुःखे मा सुखे रिषत् । अरिंटस्स्वस्ति गंच्छतु विविन्नन्पृतं नैकामिकाण्डे अगिर्गत्यर्थः । वातवत् गन्तारं एवंभूतं रथं अभितः अनुसश्वर न्ता या अङ्कौ एवंनामानेो भूतविशेषेो तथा न्यङ्गौ यक्ष दरेहेतिः एवंनामा भूतविशेषः यश्च इन्द्रियावान. वलवान् पतत्री पतनशील: ऐत भूतविशेषाः रथस्याधिष्ठातार ते अग्रयः । अगिर्गत्यर्थः । गन्तारो रथेन सह । पमयः, प्रा पूरणे, कामान पूरयितारः नः अस्मान् पारयन्तु पारं नयन्तु इष्टदेशं प्रापयन्तु ।

  • यजुषाऽधिरोहति-अध्वनामिति ! हे रथ ! अध्वनामध्व

पते अध्वपत इत्येवार्थः । यथा गवां गोपतिरिति । स्वस्ति यथा तथा मा मां संपारय सम्यक्पारं नय । (1 !"उत्तरयाऽभिप्रयाति- अयमिति । हे आश्विना ! अश्विनौ! अयं रथः वां युवयोः स्वभूतः, ततश्च दुःखे सुखे वा अध्वनि मा रिषत् भम्रो मा भूत् । अरिष्ट एव स्वस्ति गच्छतु । विविभ्रान् । छान्दसं विशब्दस्य द्विर्वचनम् । विविधं न्नन् कान्? पृतनायतः योडुकामान्। 'अङ्गनै न्यङ्गवभितो रथं यौ ध्वान्तं वांताग्रः मर्नु संचरन्तौ दूरेहँतिरिन्द्रियार्वान्पतृत्री ते नोऽग्रयः पप्रयः पारयन्त । (सं. १-७-७)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०४&oldid=94124" इत्यस्माद् प्रतिप्राप्तम्