एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकविंशः क्षण्डः नायतः । "अश्धोसि हयोस्यत्योसि नरोस्यर्वाऽसि ससिंरसि वाज्यसि वृषांऽसि नृमणां असि ययुन मस्यादित्यानां पत्वाऽन्विहेि । "हस्तियशास्तमसि हस्तियशासी भूयासं वर्ह कालवह श्रियं माऽभि 1983

  • अश्व लब्धे आरोहणमन्त्र -अश्वोऽसीति ॥ अश्रुतेऽध्वा

नमिति अश्धः । हिनेोति हयतीति वा हयः । हि गतौ हय गतौ, गमनशीलः । अत सातत्य गमने, तस्मात् अस्युः । नृत्य तेः नरः । अतः अर्वा । सर्पतेः सप्तिः । वज गतौ, त स्मात् वाजी । वर्षतेः वृषा सेचनसमर्थः । नृषु शत्रुषु मनुष्येषु मो यस्य हन्मीति स नृमणाः । यातः ययुः अश्वमेधाश्वः । नाम प्रसिद्धेौ । आदित्यानां अदितेः पुत्राणां देवानां पत्वा पतनशीलः एवम्भूतः स त्वं मां अन्विहि अ नुगच्छ | मा मां व्यतिक्रमीः ॥ "हस्तिनि लब्ध आरोहणमन्त्रः-हस्तियशसमसीति ॥ हस्तिय शसमाप्त हस्तिनां त्वं यशोभूतोसि । अहं च त्वया हस्तियशासी भूयासम् | वह प्रापय मां हे कालवह ! कालस्कन्धवह ! मा मां श्रियमभिवह श्रियं प्रापयं । इन्द्रस्य वत्रेण तत्सदृशेनाङ्कशेन त्वा त्वां अभिनिदधामि बश्वामि एवम्भूतमङ्कशं तव मस्तके स्थापया मीत्यर्थः । असौ । हें ऐरावत! सुप्रतीक! । ।

  • नरतेर्नरः 1ताभ्यां रेषणे पूर्ववत्पृथिवीमाभिमृशेतू-स्योना पृथिवीति ।

गतम् ॥ इत्यधिकप्राठः 2

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०५&oldid=94125" इत्यस्माद् प्रतिप्राप्तम्