एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५________ __ ___ __ ___ _ ___ 9८ _ ८ ______________ _ _ _ _ ___ सव्याख्यानैकान्निकाण्डे, ___ _ ______ ___ _ ___ ___ _____ _ _ _, .. . . . . . . वह । इन्द्रस्य त्वा वजेणाभि निर्दधाम्यसौ । "अवं जिह्वक निजिह्वकावं त्वा हुविषां यजे । तथ्सत्यं यदुहं ब्रवीम्यधरो मदसौ वंदाथ्स्वाहा । “आ ते वाचमास्यां दद अा मनस्या हृदयादधि । यत्रयत्र ते वाङ्गिहिंता तां तु आर्ददे । तथ्सत्यं यदृहं ब्रवी म्यधरो मत्पद्यस्वासौ ॥ २१ ॥ सनतां हविषा यजे चत्वारि च ।। २१ ।। . .

  • संवादमप्यन् फलीकरणमुष्टि जुहोति-अवजिह्वकेति ॥ अ

वाचीना जिह्वा यस्य तस्यामन्त्रणम्, हे अवजिह्वक ! एवं न्य ग्भूता जिह्वा यस्य स निजिह्नकः, हे निजिह्वक! त्वा त्वां अहं हविषा अनेन फलीकरणमुष्टिरूपेण अवयजे यथा त्वमवाचीनेो भवसि तथा यजे । तत्सत्यं अस्तु यदहं ब्रवीमि । किं पुनस्तत् असौ यज्ञशर्मा मत्प्रतियोगी मत् मत्तः अधरो भूत्वा वदात् वदेत् ॥

  • प्रतियोगिसन्निधौ जपः-अा त इति । ते तव वाचं आस्यां

आस्ये भवां आददे, मनस्यां मनसि भवां मनसा विवक्षितां च वाचमाददे, हृदयादधि हृदयस्योपरि या वाकू तां चाद्दे । अन्यत्रापि यत्रयत्र ते वाड़िहिता तां ते तव स्वभूतां आददे । तत्सयमस्तु यदहं ब्रवीमि । किं पुनस्तत् ? हे असौ यज्ञशर्मः मत् मत्तः त्वं अधरः पद्यस्व पराभूतो भव विपन्नो वा भवेत्यर्थः । इति श्रीहरदत्तविरचिते एकाग्रिकाण्डव्याख्याने । द्वितीयप्रश्झे एकविंशः खण्डः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०६&oldid=94126" इत्यस्माद् प्रतिप्राप्तम्