एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके द्वाविंशः खण्डः. 195 या तं एषा रंराव्या तनूर्मन्योर्मुधस्य नाशिनी तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । यत्तं एतन्मुखेऽमत रराट्टमुर्दिव विध्यंति । वि ते क्रोधं नयामलि गर्भमश्वत्र्या इंच । अव ज्यामिंच धन्वं 'थस्य क्रोधमपनेतुकामः तमुत्तराभ्यामभिमन्त्रयते-या त इति । या ते एषा रराव्या ललाटे भवा मन्योः तनूः क्रोधस्य वेषः श्रुकुट्यादिः मृश्ध्रस्य । मृदुनामैतत्, भावप्रधानं च । मृदुत्वस्य नाशिनी ऋद्धेो हि मृद्धत्वं जहाति । तां मन्योस्तनू देवाः ब्रह्मचारिणः ब्रह्मणि मन्त्रे प्रतिपाद्यत्वेन चरन्तः विनयन्तु अपनयन्तु सुमे धसः सुप्रज्ञाः ।। यत्त इति । यदेतत् से तव मुखे अमतं सतामसंमतं रराट मुद्विध्यतीव, कुदुस्य यडुवेोस्पन्दनं ललाटे नाडीनां च स्फुरणं तदभिप्रायमेतत् । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । तं ते क्रोधं विनयामसि विनयामः गर्भमश्धतय इव अश्वतरीणां गर्भग्रहणं मरणहेतुः । अतो वेिनेतव्थस्स भवति । असम्भवेप्सुः परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्संबाध उपवपेत्- अव ज्यामिचेति । हे स्त्रि ! ते तव हृदो हृद्यात् मन्यु, मन्युशब्देनात्र चित्तविकारसाग्यात्कामो लक्ष्यते । कामं परपुरुषविषयं अवतनोमि अवततं करोमि अपनयामि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०७&oldid=94127" इत्यस्माद् प्रतिप्राप्तम्