एतत् पृष्ठम् अपरिष्कृतम् अस्ति

196 5 नो हृदो मन्यु तनोमि ते । इन्द्रापास्य पलिगम न्येभ्यः पुरुषेभ्योऽन्यत्र मत् । यदहं धनेन प्रषु णश्चरामि धनेन देवा धर्नमिच्छमानः । तस्मि न्थ्सोमो रुचमार्दधात्वग्ििरन्द्रो बृहस्पतिश्च स्वाहा। परिं त्वा गिरेरामेिहूं परि भ्रातुः परिष्वसुः । परि सव्याख्यानैकाक्षिकाण्डे. ज्यामिव धन्वनः यथा धनुः कार्यायोग्यं चिकीर्षन्तोऽवततज्यं कुर्वन्ति तद्वत् । हे इन्द्र ! त्वमपि अस्याः पालिगं उपस्थेन्द्रियं अन्येभ्यः पुरुषस्यः अपास्य अपनय यथा ते न प्रविशन्ति तथा कुरु । कुतोऽन्येभ्य इत्यपेक्षायामुच्यते--अन्यत्र मत् । पञ्चम्य न्तात् त्रल् । मत्तोऽन्येभ्यः ॥ 'सिडयर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया जुहुयात्। यदहमिति । हे देवाः! धनेन धनं मूल्यभूतं इच्छमानोऽहं यत् । तृतीयाया लुक । येन धनेन प्रपणन् व्यवहरन् च रामि । तस्मिन् पण्ये सोमो रुचमादधातु अग्रयाद्यश्च, यथा तत् क्षित्रं विक्रीतं भवति । यं कामयेत नायमच्छिद्येतेति जीवविषाणे स्वमूत्रमानीय सुप्त मुत्तराभ्यां त्रिः प्रसव्यं परिषिचेत्-परि त्चेति । हे भृत्य!*** त्वा त्वां अहं पर्यमिहम् । मिह सेचने । मूत्रेण परिषिञ्चामि गिरेः । पञ्चमीश्रुतरर्वागिति गम्यते । गिरेरर्वाक् । गिरिग्रहणं ५ हे भतेः !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०८&oldid=94128" इत्यस्माद् प्रतिप्राप्तम्