एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके द्वाविशः खण्डः. 197 सर्वेभ्यो ज्ञातिभ्यः परिषीतः केष्यति । 'शाश्वत्परिंकु पितेन संक्रामेणाविच्छिदा । उलेन परिषीतोलि परि षीतोस्युलेन । ‘आर्वर्तन वर्तयेत्येषा । आवर्तने नि देशान्तरोपलक्षणम् । तव देशान्तरप्राप्तेरर्वागित्यर्थः । एवं परि भ्रातुः पारष्वसुः परिसर्वभ्यो ज्ञातिभ्यः भ्रात्रादसमांपगमनाद् वगित्यर्थः । एवं मया परिषीतः । छान्दसं दीर्घत्वम् । परिषितः मूत्रेण परितो बद्धः त्वं क एष्यसि छान्दसं पररूपत्वम् । न त्वया कापि गन्तुं शक्यमित्यर्थः । शाश्धदिति ॥ शश्वत् दीर्घकालं परिषीतोऽसीत्यनेन सम्बन्धः । परिकुपितेन तवापसरणशङ्कया परिकुपितेतन मया संक्रामेण भू मौ संक्रान्तेन अविच्छिदा अविच्छिन्नेन उलेन उलाः स्थूलाः पिपीलिकाः । जातावेकवचनम् । उलानां पङ्किसदृशेन मूत्रेण परिषीतोसि परितो बद्धोसि परिषीतोऽस्युलेन । दृढार्थ * पुनर्वचनम्। '- येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युपसमाधा योत्तरा आहुतीर्जुहुयात्-आवर्तनेति । प्रत्यागमनमावृत्तिः । गम नादुपरतिनिवृत्तिः । आवर्तयतीति आवर्तनः । निवर्तयतीति । नि "आर्वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भम्याश्वतंत्रः प्रदिशास्ताभिरा वर्तया पनः।। (सं, ३-३-१०)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०९&oldid=94129" इत्यस्माद् प्रतिप्राप्तम्