एतत् पृष्ठम् अपरिष्कृतम् अस्ति
9
प्रथमप्रपाथके प्रथमः खण्डः

युग॑स्य शचीपते । अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒त्सूर्य॑वर्चसम् । शन्ते॒ हिर॑ण्य॒ꣳ॒ शमु॑ स॒न्त्वाप॒श्शन्ते॑ मे॒धी भ॑वतु॒ शय्युँ॒गस्य॒ तृद्म॑ । शन्त॒ आप॑श्श॒तप॑-


ममपश्यत् । तं दन्तैः पिष्ट्रा तद्रमं इन्द्राय उपाहरत् । तमि न्द्रः पीत्वा रथस्यानसो युगस्यति त्रयाणां छिद्रेषु अपो निस्सार्य ताभिः तां त्रिः पृत्वा सूर्यवर्चसमकरोत् । तदेतत् “ कन्या वास् बायती ' + इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्टयर्थे प्रथमा । रथादीनां खेषु छिद्रेषु अषेो निस्सार्य त्रिः पूस्वी । छान्दसो रेफ उपजननः । पूत्वा शेोधयित्वा हे शचीपते ! हे इन्द्र ! त्वं अपालां नाम कन्याँ सूर्यवर्चसं अकरत् अकरः । पुरुषव्यत्ययश्छान्दसः तथैव एनामपि कुर्वेित्यर्थः ।

 "छिद्र सुवर्णनिधानमन्त्रः-शं त इति । छिद्रे निधीयमानं हिरण्यं ते शं भक्तु शामु सन्तु ! उ इत्यनर्थकः पादपूरणः । आपश्च तत्र निषिच्यमानाः ते शं सुखं सन्तु भवन्तु । अप्रसि डपाठस्तु समु शं त्वाप इति । तत्राप्यर्थः स एव । सकारशकारयेो व्यैत्ययः । मेधी खलेवालौ, अत्र तु युगस्य अभिधाभमतत् । मेथ्यपि ते शं"भवतु । युगस्य तृद्म छिद्रमपि तथा शं भवतु । शतपवि त्राः" बहूनां शोधयित्र्यः आपश्च ते शं भवन्तु । विशेषणविष

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२१&oldid=214085" इत्यस्माद् प्रतिप्राप्तम्