एतत् पृष्ठम् अपरिष्कृतम् अस्ति

198 सव्याख्यानैकामिकाण्दे वर्तन आवर्तननिवर्तनाय स्वाहाँ।'अर्नु पोऽहृदनहयो निर्वत पो न्यंवीवृतत् । ऐन्द्रः परिक्रोशो वः परेको शातु सर्वतः।"यदि मामति मन्यांध्वा अर्देवा देववं वर्तनः । आङः आख्यातन सम्वन्धः । अन्य आङध्याहर्तव्यः! हे आवर्तन ! आवर्तय मदीयान् भृत्यान् । हे निवर्तन निवर्तय तानेव । हे इन्द्र! नर्दबुद ! नर्द इति शब्दार्थः बुद इति शरनाम । “ आबुन्दं वृत्रहाऽऽददे? 'इन्द्रो बुन्दम्' तुविक्षन्ते सुकृतं सुमयं धनुस्साधुर्वन्दो हिरण्मयः” इति दर्शनात् । शब्दितशर ! प्रसिद्धशर इत्यर्थः । भूम्याः सम्वन्धिन्यः च तस्रः प्रदिशः प्रधानदिशः प्राच्याद्याः ताभिः ! विभक्ति व्यत्ययः ताभ्यः । पुनरावर्तय । येन पथा आवर्तते स आवर्तनः । यस्मिन्नव निवर्तते स निवर्तनः । आवर्तननिवर्त नाय तुभ्य स्वाहा ॥ अनु पोऽद्वदिति ॥ पः । युष्मदादेशस्य वसो वकारस्य छान्दसः पकारः । वः युष्मान् अन्वहृत् अनुहृयतु पृष्ठतः स्थित्वा आग च्छतेति ब्रवीतु प्रतिकूलं हि तद्भमने अनुद्दयः अनुढ़ाता पुरुषः। निवर्तयतीति निवर्तः सोपि पः वः न्यवीकृतत् निवर्तयतु। ऐन्द्रः इन्द्रसम्बन्धी देवकृत इत्यर्थः । परिक्रोशः निषेधशब्दः गच्छतां प्रतिकूलशब्दः वः युष्मान् सर्वतः परिक्रोशातु निषे धतु ॥ 1-2-ॐ ऋक्सं. ८-४५-४, ८-७७-६, ८-७७-११.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२१०&oldid=94130" इत्यस्माद् प्रतिप्राप्तम्