एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके द्वाविंशः खण्डः तरम् । इन्द्रः पाशेन सिक्त्वा वो मह्यमिद्वशामानं याथ्स्वाहा । "यदि वृक्षाद्यन्तरिक्षात्फलमभ्यपत्त चदु वायुरेव । यत्रास्पृक्षत्तनुवं यत्र वास आपों बाधन्तां निर्ऋतिं पराचैः । "ये पक्षिर्णः पतय न्ति बिभ्यतो नित्रतैस्सह । ते मां शिवेनं शा "यदीति । यदि यूयं मामति मन्याध्वै अतिक्रम्य मन्य ध्वं अदेवाः देवरहिताः देववत्तरं अतिशयेन देववन्तं मां य द्यतिमन्यध्वं तत इन्द्रः पाशेन वः युष्मान् सिक्त्वा । षिञ् बन्धने । ककार उपजनः । सित्वा बध्वा मह्यमितू ममैव वशं आन यात् आनयतु ।। "यद्यनं वृक्षात् फलमभिनिपतत् तदङ्गं प्रक्षालयति--यदीति । यदि वृक्षात् यदि वाऽन्तरिक्षात् फलमभ्यपतत् मोपरि, तत् वायुरेव । उकारोऽनर्थकः । वायुवशैनव तदापद्रं न दुर्निमित्त मित्यर्थः । तच फलं यत्र प्रदेश मम तनुवं शरीरं अस्पृ क्षत् । वासः वस्त्रं वा यत्रास्पृक्षत । यच्छब्दश्रवणात् त च्छब्दोऽध्याहार्थः । ततः प्रदेशात् निर्ऋतिं तन्निमित्तां कृ लापतिं पराचैः पराङ्खीं आपः प्रक्षालनसाधनभूताः बाध न्तां अपनुदन्ताम् । 19वयो वाऽभिविक्षिपेत्–य इति ॥ ये विभक्तिव्यत्ययः । यत्र प्रदेशे पक्षिणः पतयन्ति पतन्ति बिभ्यतो मा ममोपरि निरक्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२११&oldid=94131" इत्यस्माद् प्रतिप्राप्तम्