एतत् पृष्ठम् अपरिष्कृतम् अस्ति

200 सध्याख्यानैकामिकाण्डे. ग्मेन तेजसोन्दन्तु वर्चसा । "दिवो नु मां बहृतो अन्तरिक्षादृपा स्तोको अभ्यपतच्छिवेनें । सम हमिन्द्रियेण मनसाऽहमागां ब्रह्मणा संपृचानस् कृतां कृतेनं । "इमं में वरुण "तत्त्वा यामि 1त्वं नों अग्रे "स त्वं नो अग्रे "त्वमैन्ने अयाऽसि "प्रजाँ तैः अमङ्गलैः सह । ते तं प्रदेशं शिवेन शान्तेन शाग्मेन सुखेन तेजसोन्दन्तु छद्यन्तु वर्चसा च इमा आपः ॥ "अवर्षतकें वा विन्दुरभिनिपतेत्-दिवो न्विति ॥ दिवो वा बृहतोऽन्तरिक्षाद्दा अयं अपां स्तोको विन्दु: मां , अभ्यपतत् ममोपरि पतति, तत्र शिवेन अहमिन्द्रियेण मनसा च समागां संङ्गच्छेयं एतन्निबन्धनं दुनिमित्तं इन्द्रियाणां बुद्धेर्मा भूत् । ब्रह्म णा मन्त्रण संपृचानः अद्विरात्मानं संसृजन् सुकृता सुष्ठु कार्य करोतीति सुकृत् तेन ब्रह्मणा कृतेन मया प्रयुक्तन ॥

  • -*अगारस्थूणाविरोहणादिषु होममन्त्राः—इमं मे वरुणे

स्यादयः पञ्च गताः ।। (*-19एते मन्त्राः (१२-२४) पुटेषु लिखिताः. "प्रजापते न त्वदेतान्यन्यो विश्वां जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पर्तयो रयीणाम् । (स. १-८-१४)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२१२&oldid=94132" इत्यस्माद् प्रतिप्राप्तम्