एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पते ! "सैराजं च "-"व्याहंतीविहंताः । "इमं जीवेभ्यः परिधिं दधामि मैषां र्नु गादपैरो अर्ध मेतम् । शातं जीवन्तु शारदः पुरुचीस्तिरो मृत्यु द्वितीयप्रपाठके द्वाविंशः खण्डः. . क्वेष्यतिं पराचैरष्टौ च ॥ २२ ॥ । 2011 19प्रजापत इति ॥ हे प्रजापते! त्वत् त्वत्तः अन्यः एतानि विश्वा विश्वानि जातानि जनिमन्ति वस्तूनि कश्चिदपि न परिबभूव । परिपूर्वो भवतिः परिग्रहे वर्तते । वर्तमाने लटू, परिगृह्णाति । न त्वदन्यः परिग्रहीतुं समर्थ इत्यर्थः । ता तान्येतानि प्रसिद्धानि भुवनादीनीत्यर्थः । यत्कामा यं कामयमाना वयं ते तुभ्यं जुहुमः तन्नः अस्माकं अस्तु संपद्यताम् । किं पुनस्तत् ? वयं रयीणां पतयः स्याम ॥ "सम्राज चेति गतम् ।। 2-*व्याहृतयश्च गताः ॥**

  • अभिमृतभ्यः उत्तरया दक्षिणतोऽश्मानं परिधि दधांति

इमं जीवेभ्य इति ॥ इमं अश्मानं जीवेभ्यः जीवतामर्थाय परिधिं परिधीयते मृत्युस्तिरोधीयते येन तं परिधि अश्मानं अ दधागि स्थापयामि । नः एषां जीवतां मृध्ये कश्चिदपि प्रो. बालः एतमर्धम् । छान्दसो धकारः । एतमर्थ मृत्यु गमत् लक्षणं मा गात् मा नु क्षिप्रमकाल एव । ततश्च शतं शरदः पुरुचीः बहून् दिवसान् व्यामुवतीः जीवन्तु। मृत्युं अनेन पर्वतेन अश्मना तिरोदधतां तिरोहितं कुर्वन्तु ॥ (20) अयं मन्त्रः (११३) पृष्ठ लिखितः

  • १-१०-१०.

26

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२१३&oldid=94133" इत्यस्माद् प्रतिप्राप्तम्