एतत् पृष्ठम् अपरिष्कृतम् अस्ति
10
सव्याख्यानैकाग्निकाण्डे खण्डः

वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्वꣳ॑ सꣳसृ॑जस्व ।।

दीधियुर्नरोऽष्टौ च ॥ १ ॥

  हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒काः प्रच॑क्रमुर्‌हि॒त्वाऽव॒द्यमापः॑ । श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वस्स॑वि॒ता पु॑नातु । हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का


क्षया पुनवचनम् । अथ अनन्तर पत्या मया तन् तनु समृ जस्व संयोजय संभोगकाले ।

इति श्रीहरदत्तविरचितायां एकाग्निकाण्डव्याख्यायां प्रथमः खण्डः


 उत्तरे पञ्च स्नानमन्त्राः-हिरण्यवर्णा इति । हिरण्यवर्णाः हिरण्यस्येव वर्णो यासां ताः शुद्धवर्णाः शुचयः शुद्धाः पावकाः शोधथिञ्यः प्रचक्रमुः प्रवर्तन्ते हित्वाऽवद्य पापं त्यक्त्वा आपः । आसु हि शतंपवित्राः बहूनि पवित्राणि तीर्थानि वितताः विस्तृतानि । ताभिः अद्भिः त्वा देवः सविता पुनातु ।। द्वितीयमन्त्रे कश्यप इत्यादित्यस्याभिधाम्-पश्यति सर्वमिति पश्यः पश्य- एव पश्यकः तत्राद्यन्तविपर्यासेन कश्यपेो भवति । दृश्यते'चारण्यके–“ कश्यपः पश्यको भवति । यत्सर्वं परिपश्यति ; इति । स चाद्भयः प्रातरुद्यन् तासु जात इत्युच्यते । अग्रेश्व

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२२&oldid=214086" इत्यस्माद् प्रतिप्राप्तम्