एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त॒गृह्या॒श्विनौ॑ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒ त्वं वि॒दथ॒माव॑दासि ।।

भवन्तु पश् च ।। २ ।।

सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः । सो


त्वा इतः प्रदेशादग्सिमीपं नयतु हस्तगृह्य हस्ते गृहीत्वा । इतो नीतां कृतहोमां रथादिना प्रोह्यमाणां त्वां अश्विनौ प्र वहृतां अनुमन्येतां, इदमेवैतयोः प्रवहणं यदियमनुमतिः । ततश्च त्वं गृहानू गच्छ मदीयान् यथा गता गृहपत्री गृहस्य प तिरीश्वरा अस; म्याः तथा गच्छ । गत्वा च वशिनी स्वामिनी भूत्वा विदथं यज्ञ तद्विषयं वक्तव्यं श्रावदासि आ भिमुख्यन वद ।। इति द्वितीयः खण्डः. 1आज्यभागान्ते उत्तराम्यामभिमन्त्रणम्-सोमः प्रथम इति ॥ सोमः प्रथमः त्वां विबिदे लब्धवान् । तत उत्तरो गन्धर्वः विश्वावसुः विविदे । तृतीयस्त्वाग्रेस्ते तव पतिः । मनुष्य जाः • मनुष्यजातस्त्वहं ते तुरीयः चतुर्थः पतिः । एष एवार्थः किञ्चिद्विशेषेणोच्यते-सोमोऽदददिति ॥ सो मोऽददत अदात् दद्याद्वा रायें धनम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२५&oldid=214090" इत्यस्माद् प्रतिप्राप्तम्