एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संव्याख्यानैकान्निकाण्डे. मोऽद्दद्भन्धवर्य गन्धर्वोऽदंद्ग्रये । रयिं च पुत्रा ५श्चाँदादृग्र्मिह्यमथ इमाम् । 'गृभ्णामि ते सुप्र जास्त्वाय हस्तं मया पत्यां जरदंष्टिर्यथाऽसः ।१- गों अर्यमा संविता पुरैन्धिर्मह त्वाऽदुर्गार्हपत्याय देवाः । 'ते हु पूर्वे जनांसो यत्र पूर्ववहीं हिताः। मूर्धन्वान् यत्रं सौभ्रवः पूर्वे देवेभ्य आर्तपत् । यद्योगाद्विवाह पाणिग्रहणशब्दः तत्र मन्त्राश्चत्वारः-गृभ्णाम त इति । ते तव हस्तं अहं गृभ्णामि गृह्णामि । किमर्थ ? सुप्रजास्त्वाय शाभन्नाः 'श्रजाः यस्यास्सा सुश्रजा वस्या भाव: सुप्रजास्त्वं, छान्दसो दीर्घः, तस्मै । किञ्च-मया पसा सह यथा त्वं जरदष्टः असः स्याः तथा गृह्णामि । जरावस्था याः प्राप्तिः तस्याः प्रकाशनं वा यस्यास्सा जरदष्टिः । पुरन्धिः पुरुधीः बहुप्रज्ञः बहुकर्मा वा, भगादीनां चैतत्प्रत्येकं विशेषणम्। अन्ये तु-इन्द्रस्याभिधानं मन्यन्ते । भगाद्येो देवाः मह्य त्वा अदुः दत्तवन्तः किमर्थ? मम गार्हपत्याय गार्हस्थ्याय ।

  • ले हेति हैं। हशब्देो निरर्थकः । ते भगादयः पूर्वे जना

सः पूर्वे जनाः पूर्ववहः आदिकाले विवाहस्य कर्तारः यत्र गा ईस्थ्ये हिताः स्थिताः । यत्र च सौभ्रवो मूर्धन्वान् स्थितः पूर्वो देवेभ्यः देवानां प्रथमः आऽतप आ समन्तात् अतपत् । सुभ्रः अदितिः शोभने ध्रुवौ यस्यास्सा सुश्रू: तस्याः अपत्यं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२६&oldid=93946" इत्यस्माद् प्रतिप्राप्तम्