एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके तृतीयः खण्डः, स्सरंस्वतेि प्रेदमर्मव सुभगे वार्जिनीवति । तां त्वा विश्र्वस्य भूतस्य प्रगायाम्प्यग्रतः । "य एति प्रदि शास्सर्वा दिशोऽनु पर्वमानः । हिरंण्यहस्त ऐरंम 15 सौभ्रवः आदित्यः । मूर्धा शिरः तेन प्राधान्यं लक्ष्यते सूर्धन्वान् प्राधान्यवान् । अन्निर्वा सौभ्रवः, स च मूर्धन्वान् 'अग्मूिर्धा ': इत्यस्यामृचि स्तुतः । तथा चाश्वलायनः–“ अन्निमूर्धन्वन्विराजे संयाज्ये इति । पूर्वो देवेभ्य इति च सुसङ्गतम् । 'अग्रि र्मुखं प्रथमो देवतानाम्' इति भन्त्रान्तरे दर्शनात् । ते भगा दयः यत्र स्थिताः तस्मै गार्हपत्याय मह्य त्वामदुः तस्मात् हस्तं गृह्णामीतेि योज्यम् ॥ सरस्वतीति । हें सरस्वति ! त्वं च इदं पाणिग्रहणं प्राव प्रकर्षेण रक्ष ! हे सुभगे ! वाजिनीवति ! वाजेोऽत्रं त द्वति ! स्तुतिर्वा वाजिनी तद्वति हविर्भिस्तुतिभिश्च तद्वति ! तां । त्वा वयं विश्वस्य भूतस्य सर्वेषामेव अग्रतः प्रगायामसि प्र गायामः प्रकर्षेण स्तुमः 'इदन्तो मसि' ।।

  • सं. ४-४-४.

"य एतीति । एष पवमानः सर्वा दिशः प्रदिशश्चान्वेति अनुक्रमेणैति हिरण्यहस्तः भतेभ्यो देयं हिरण्यं हस्त यस्य स हिरण्यहस्तः ऐरंमः इरामन्त्रं तां मिमीते करोतीतीरंमः अग्रिः तस्यायं सखा ऐरंमः वायुसखा इति ह्यग्मुिपचरन्ति, य एवं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२७&oldid=93947" इत्यस्माद् प्रतिप्राप्तम्