एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16 स्स त्वा मन्र्मनसं कृणोतु । एकैमिषे विष्णुस्त्वा ऽन्वेंतु द्वे ऊर्जे त्रीणि व्रतायै "चत्वारि भायेॉक्ष वाय "पञ्च पशुभ्य"ष्षड़तुभ्र्य"स्सप्त सप्तभ्यो हो त्राभ्यो विष्णुस्त्वाऽन्वेंतु । "सख सप्तर्पदा भव भूतो वायुः सः त्वा त्वां मन्मनसं मयि मनो यस्यास्सा मन्मनाः तादृशीं कृणोतु करोतु । "-*अथैनां सप्तपदान्यभिप्रक्रमयति--एकामिष इति ॥ इटू अ तं, एकं पदं विष्णुः त्वाऽन्वेतु इषे तवात्रं यथा स्यादिति । ऊर्क बलम् । व्रतं कर्म । सुखं मृयः तद्भावायू भवतीति मयोभूः तस्या भावो मायोभवं तस्मै, 'मायो भव्याय' इत्या श्वलायनः । पञ्च पशुभ्यः । पड़तुभ्यः । सप्त सप्तभ्यः । सर्वत्र विष्णुस्त्वाऽन्वेत्वित्यनुषङ्गः ! होता प्रशास्ता ब्राह्मणाच्छं. सी पेोता नष्टाऽच्छावाक आग्रीध्र इत्येतास्सप्त होत्राः । तथा च ब्राह्मणं “तस्मात्सौम्यस्याध्वरस्य यज्ञक्रतोः । सप्तहेोत्राः प्राची वषट्कुर्वन्ति' + इति । ताभ्यः ताः यज्ञकर्मणि तव यथा स्यु रित्यवमर्थ विस्णुस्त्वाऽन्वेतु ॥

  • सप्त पदानि या क्रान्तानि सा सप्तपदा एवंभूता त्वं “सरवा

भव । सप्तदा सप्तपदौ । द्विवचनस्याकारः । सप्तपदै त्वं च अहं च सखायौ बभूव बभूविव । छान्दसो विशब्दस्यलोपः । आद्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२८&oldid=93948" इत्यस्माद् प्रतिप्राप्तम्