एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके तृतीयः खण्डः, 17 वहै सैग्रिंौ रोचिष्णू सुमनस्यमांनौ । इषमूर्ज भभि संवसांनौ सं नौ मनासि सं ब्रता समुं चित्तान्यार्कर । सा त्वमस्यमूहममूहमस्मि सा त्वं रार्थ पुनर्वचनम् । सख्यं ते गमयं गन्यासं सख्यात्ते मा योषं वियुक्तः पृथकृतो मा भूवं, त्वं च सख्यान्मे मा यो ष्टाः । समयाव ! संपूर्वस्य इणेो लोटि रुपम् । सङ्गतौ स्यात्र । सङ्कल्पावहै इदमिदं च कर्तव्यमिति । सम्पियौ परस्परं समग्री यमाणो सेोचिष् सदृशसम्बन्धत्वात् परस्पराश्रयेण दीप्यमानेौ सुमनस्यमानौ सुमनायमानौ । भृशादिरयं छान्दसस्सलोपाभावः । इषयूर्जमाभिसंवसानौ सहानुभवन्तौ समयावेति सम्बन्धः । नौ आवयोः मनांसि व्यापारबहुत्वान्मनोबहुत्वं समाकरं सङ्गतानि करोमि । . तथा व्रता व्रतानि कर्माणि समाकरं यस्त्वया ध मैश्चरितव्यः सोऽनया सहेति । तथा समुचित्तानि उ इत्य नर्थकः, मनस उक्तत्वाद्वाद्येन्द्रियाण्यत्र चित्तानि तान्यपि समा करम्. । सा त्वं सेति ऋचोऽभिधानम्, अम इति साम्रः ।

  • सैव •नाम ऋगासीद्मो नाम साम' * इति वृचब्राह्मण

दर्शनात् । त्वं सांऽसि ऋणसेि अमोऽहम् । संहिताकाले ओोका रस्य ऊकारः । ववृचानां तु 'अमोऽहम्' इति पाठः । एत देवाद्रार्थ पुनरुच्यते । अमूहमस्मि अमः अहमस्मि सा त्वं

  • एँ. वा. ३-२-२३.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२९&oldid=93949" इत्यस्माद् प्रतिप्राप्तम्