एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतेन-द्वात्रिंशत्प्रश्नसमिते आपस्तम्वीयकल्पसूत्रे अन्ति मावेतौ द्वेौ प्रश्नौ. तत्रापस्तम्बः क्रमविशेषेण योजयिता तत्रतत्र खिलनामांखिलानां च स्वीयगृह्य वा मन्त्राणाम् । तथा योजनं सूत्रे क्रमांवेशेषमाटत्य सुखप्रतिपत्तयेऽस्मादृशाम् । अत एव गृ ह्यसूत्रे 'पूर्वया, उत्तरया ? इत्यादिः सुकरो व्यवहारः । तत्र कल्पसूत्रेषु द्वात्रिंशत्प्रक्षेषु दर्शपूर्णमासौ. ४रः प्रश्नाः. चयनम्. १६-१७ प्रक्षेो. अन्नयाधयम् ९मः , वाजपेयः १८श: , अन्निहोत्रम्. ६ष्टः , सौत्रामणिः १९श: , निरूढपशुबन्धः ७मः , अश्वमेधः. २०श: , चातुमास्यम् ८मः ) । द्वादशाहः. २१श: , प्रायश्चित्तम् , ९मः ) एकाहः अन्निष्टोमः १०–१३ , सत्रम् . परिभाषाप्रवरौ. २४शः , रात्रासायामका दशिनचातुह- ( १४श: , पैतृमेधिकम्. २६-२७ , त्रादीनि, सोम गृह्यम् २८२ाः •: प्रायाश्यत्त च. ] धर्म २९-३ ० .. प्रवग्यम्. ११शः , मन्त्रप्रपाठकौ ३१-३२ , आहत्य द्वात्रिंशत्प्रश्ना इति केषांचित् गतानुगतिकोक्तिरयुक्ततेि व्यक्तीकृतम् । आपस्तम्बन तदितरेण भाप्यकारेण वा येन केन चित् कल्पसूत्रं द्वात्रिंशत्प्रक्षपरिमितमित्यनभिधानात् त्रिंशत्रश्नपरिमितत्वेऽ

  • ?
  • }
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३&oldid=93920" इत्यस्माद् प्रतिप्राप्तम्