एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थूलाक्षरैः युक्तः भागः18 सव्याख्यानैकाग्निकाण्डे. द्यौरहं पथिवी त्वं रेतोऽहं रंतोभूत्त्वं मनोऽहमस्मि वाक्त्वं सामाहम्स्म्यृक्त्वं सा मामनुव्रता भव पुंऽसे पुत्राय वेत्तवै श्रियै पुत्राय वेत्तंव एहिं सूनृते ॥ ३ ॥

अग्रतष्षट्च ३ ॥

'सोमाय जनिविदे स्वाहां गन्धर्वाय जनिविदे

ऋक्त्वं यथा ऋक्सामे परस्परं सम्बद्ध एवमावामपीत्यर्थः । द्यौ रहं पृथिवी त्वं औत्तराधर्यमत्र विवक्षितम् । रेतोऽहं कार्यकार णयोरभेदोपचारः । रेतोभृत्वं मया निषिक्तस्य रेतसो भत्र त्वम्। मनोऽहमस्मि वक्त्वं यथा मनसा चिन्तितं वाग्बूते एवमाव योरानुकूल्यमित्यर्थः । सामाहमस्म्पृक्त्वं एवंभूता सा त्वं मां प्रति अनुव्रता अनुकूला भव । किमर्थ ? पुंसे पुत्राय वे त्तवै पुमांसं पुत्रं लब्धुं श्रियै पुत्राय वेत्तव श्रियश्च पुत्रस्य च लाभार्थम् । पुत्रस्य पुनर्वचनमाद्रार्थम् * * । एहि आगच्छ प्रिया वाक् सूनृता तद्योगात् सूनृते ! इत्यामन्त्रणम् ॥ इति श्रीहरदत्तविरचिते एकाग्किाण्डमन्त्रव्याख्यान तृतीयः खण्डः, '-'उत्तरे षोडश प्रधानाहुतिमन्त्राः-सोमाय वधू लब्धवते । गन्धर्वाय जनिविदे । अग्रये ॥ जनिविदे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३०&oldid=354347" इत्यस्माद् प्रतिप्राप्तम्