एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19 स्वाहाऽग्रये जनिविदे स्वाहा । 'कन्यला पितभ्यों यती पतिलोकमव दीक्षामंदास्थ स्वाहा । प्रेतो मुश्चाति नामुर्तस्सुबद्दामभुतंस्करत् । यथेयर्मिन्द्र मीढूस्सुपुत्रा सुभगाऽर्सति । इमां त्वमिन्द्र मीढ् स्सुपुत्रा सुभगां कृणु । दुशांस्यां पुत्रानाधेहि प तिमेकादुशं कृधि । 'अग्रेितु प्रथमो देवतांना ‘कन्यलेति । कल्यैव कन्यला लशब्दः उपजनः । पितृभ्यः पितृ कुलात् पतिलोकं पतिकुलं यती गच्छन्ती दीक्षां कन्यकाव्रतं अवादास्थु दीङ् क्षये इत्यस्यान्तर्भावितण्यर्थस्य लुङि प्रथमपुरुषे कवचने रुरूपं, तकारस्य थकारः छान्दसः, अवक्षपितवती त्यक्त वतीत्यर्थः ।

  • प्रेत इति ॥ इन्द्रः प्रार्थयेते 'इन्द्र मंदृिः' इत्यामन्त्रितयोगात् ।

पुरुषव्यत्ययः । हे श्ल्द्र ! मीढूः ! वर्षेण सेक्तः! इमां वधू इतः पितृकुलात् प्रमुञ्चाति प्रमुञ्च नाटुतः न पतिकुलात्, किन्तु सुबद्धाममुतस्करत् अमुष्मिन् पतिकुल सुबडां सुषु बद्धां करत् कुरु .। यथयं सुबद्धा सती सुपुत्रा सुभगा च असति स्यात् । इमामिति । त्वमिन्द्र! मीढूः ! इमां वधू सुपुत्रां सुभगां च कृणु कुरु । अस्यां दश पुत्रानाधेहि स्थापय पात मां एकादशै कृधि कुरु । 'अन्निरिति। अग्रैितु अन्निरागच्छतु। कीदृशः ? देवतानां प्रथमः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३१&oldid=93951" इत्यस्माद् प्रतिप्राप्तम्