एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20





०००

०००० ००---------७-७-७----------७००-०००००-- सोंऽस्यै प्रजां मुंश्चतु मृत्युपाशात् । तद्य५ राजा वरुणोऽर्नुमन्यतां यथेय स्त्री पौत्रंमध्यै न रोदात्। इभामग्स्विायत्तां गार्हपत्यः प्रजार्मस्यै नयतु दीर्घमायुः । अशून्योपस्था जीर्वतामस्तु माता पौत्रंमानन्दमभि प्रबुध्यतामियम् । 'मा ते गृहे निशि घोष उत्थादन्यत्र त्वढुंत्र्यस्संविशान्तु । मा - अयं च वरुणो राजा तत् अग्निा क्रियमाणं अनुल्यताम्। यथा मोचिता सती इयं स्त्री पौत्रं पुत्रनिमित्तं अधधं व्यसन मुद्दिश्य न रोदात् न रुद्यात् । इमामिति । इमां वधू अन्निस्त्रायतां रक्षतु गार्हपत्खः गृहपतिसं युक्तो वैवाहिकोऽन्निः । न केवलमिमामेव त्रायतां, श्रस्यै अस्याः प्रज्जां व दीर्घमायुर्नयतु । किं बहुना ? अशून्योपस्था पुत्रमण्डि तोत्तङ्गा जीवतां च पुत्राणां माताऽस्तु पैौ पुत्रनिमित्तं च आनन्दं अभिप्रबुध्यतां स्वापात्प्रबुध्यमाना पौत्रमानन्दं प्रति बुध्यता इय वधूः । मा ते गृहे इति । हे वधु ! त्वदीये गृहे निशि घोषः आ तत्रलापः मोत्थात् मा प्रादुर्भूत् । रुदत्खः सर्वाः त्वत् त्वत्तः अन्यत्र संविशन्तु । त्वं च विकेशी विशीर्णकेशा भूत्वा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३२&oldid=93952" इत्यस्माद् प्रतिप्राप्तम्