एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उरो त्वं विकेश्युर् आवधिष्ठा जोवर्षी पतिलोके वि रांज पश्यन्ती प्रजा सुभनस्यमानाम् । "द्यौस्ते पृष्ठ रक्षतु वायुरुरू अश्विने च स्तनं धर्यन्त९ स विताऽभि रक्षतु। आवासंसः परिधानाङ्कहस्पतिर्विश्वे देवा अभि रक्षन्तु पश्चात् । 'अप्रजस्तां पेत्रमृत्यु प्रथमप्रपाठक्रे चतुर्थः खण्डः. मा 21 वधिष्ठाः उरस्ताडनं मा कार्षीः तन्निमित्तं ते मा भूत् । तिगृहे विराज दीप्यस्व प्रजां च क्षुमन्स्यमानां श्थन्ती । पतिवियोगः पुत्रवियोगेो वा रोदननिमित्तं, तदुभयं ते मा भूदित्यर्थः । "द्यौस्ते पृष्ठ इति ॥ तव पृष्ठं पृष्टभागं द्यौः रक्षतु । वायु रू रक्षतु । अश्विनौ च स्तनं स्तनौ रक्षताम् । धयन्तं पुत्रं सविताऽभिरक्षतु । त्वां च वा वाससः परिधाभात य तद्वासप्तः परिधानं 'परित्वा गिर्वणेो गिरः '* इति अा तस्मात् बृहस्पती रक्षतु । पश्चातु विश्वे देवा अभिरक्षन्तु । "अभजस्तां इति । न विद्यते प्रजा यस्यास्सा अप्रजाः तस्या भावः अप्रजस्ता तां पौत्रमृत्यु पुत्रसम्बन्धि मरणं पाप्मानं पापं उत वा अपि वा । अधं पापनिमित्तं व्यसनं एतत्सर्वं च त्वत्तः १-२. ६

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३३&oldid=93953" इत्यस्माद् प्रतिप्राप्तम्