एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 __ ________ _ 13 _______ सव्याख्यानका __ _ _____, , , -------------- --- --- ण्ड. -- - -,

-- -

-- [ द्विपद्रयःप्रति मुञ्चामि पाशंभं। इमं में वरुण "त- . उन्मुच्य ते द्विषद्रयः पाशं प्रतिमुञ्चामि यथा शीष्णैस्वनं उन्मुच्य वृक्षादिषु प्रतिमुञ्चन्ति तद्वत् । "इमं मे वरुण इति । हे वरुण ! इमं मे हृवं आह्वानं श्रु धि शृणु । श्रुत्वा च अद्या च अद्येव वृडय सुखय त्वां अहं अस्युः पालनकाम आचके आगायामि स्तुवे । "तत्त्वा इति । हे वरुण! उरुशंस! बहूनां शंसनीय ! स्तुत्य ! नः अस्माकं आयुः मा प्रमोषीः । अहेडभानः अत्रुकुद्भयंश्च भूत्वा इह कर्मणि मयेच्यिमानं बोधि बुध्यस्व तत्त्वा यामि तत् अनन्तरोक्तमर्थजातं त्वा त्वां यामि याचामि ब्रह्मणा मन्त्रेण वन्दमालः स्तुवन् हविभजमानः सर्वोऽपि तदेवाशास्ते । एव मियमृक अर्थानुगुण्यात् व्युत्क्रभण योजिता । "इर्भ में वरुण श्रुधी हवमृद्या च मृडय । त्वार्मवस्युरार्चके है। (सं. २-१-११.) जमानं हृविभिः । अहंडमानो वरुणेह बोध्युरुश ७५ स मा न आयुः प्रमोंषीः ।॥(सं. २-१-१.)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३४&oldid=93954" इत्यस्माद् प्रतिप्राप्तम्