एतत् पृष्ठम् अपरिष्कृतम् अस्ति

_ _ __ _ _ ________ _____--- --- - -- -- -- .. ... ... प्रथमप्रपाठके चतुर्थः खण्डः. .... .. ..... ... .... .... ७ .. .... ... ... ७७) ... .... ... ...- ..- .. ७ . . .- . त्वां यामि "त्वं नो अझे "स त्वं नो अग्रे "त्वमंप्रे .

  • त्वं लो अग्रे इति । हे अत्रे ! विद्वान् सर्वस्य वेदिता त्वं

नः अस्माकमुपरि देवस्य वरुणस्य यत् हेडः क्रोधः तत् अवयसिसीष्टाः । यातयैसेसर्यजतेर्वा आशिषि लिङि रूपमेतच्छान्द सम् । अर्थस्तावढ्यं अवयक्षीऽा: अवाचीनं यथा भवति तथा यक्षीष्टाः इति । यजिष्टः अतिशयेन यष्टा वांद्देतमः आतिश यन वोढा हविषां शोशुचानः देदीप्यमानः विश्वा विश्वानि अस्मद्विष याणि शत्रूणां द्वेषांसि द्वेषविषयाणि फलानि वधबन्धनादीनि .

  • स त्वं इति । हें अग्रे ! एवमुक्तगुणः अवमो मूलभूतेो देवानां

'अग्रिवमो देवतानां विष्णुः परमः' * इति ब्राह्मणम् । नः अस्माकं ऊती उत्या पालनेन लेदिष्टः अन्तिकतमो भव । "त्वं नो अमेो वरुणस्य विद्वान्देवस्य हेडोऽव यासिसीष्टाः । यजिष्ठो वह्नित्तमश्शेोशुचानो वि "स त्वं नो अग्रेऽवमो भवती नर्दिष्टो अस्या उषसो व्युष्टौ । अर्वयक्ष्व नो वरुण५ रराणो वीहि मृडाक* सुहवा न एधि । (सं. २-१-१२.) *सं. ५-५ . -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३५&oldid=93955" इत्यस्माद् प्रतिप्राप्तम्