एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सा । दीर्धायुरंस्या यः पतेिस्स एंतु 9रदश्शातम् विश्व उत त्वया वयं धार उदन्यां इव । अति गाहेमहि द्विषः । 'आ तिष्ठममश्मनम् ।'अर्यमणं नु देवं कन्यां अग्भियक्षत । स इमां देवो अंध्वरः सध्याख्यानैकान्निकाण्ड, मग्रे पर्यवहन्पुनः पत्रीमग्रिंदा"द्विश्व उत त्वयाँ वय'मा तिष्ठममश्मानम् । “त्वमर्यमा भवलि य वचेसा सह । अस्या वध्वाः यः पतिः स दीघायुः भवतु । कोऽर्थः? स एतु शरदश्शतं शतसंवत्सरान् प्राझेोतु ॥ विश्वा इति । हे अप्रे! वयं त्वया नाथन विश्धाः द्विषः द्विड़ातीः अतिगाहेमहि अतिरेम उद्न्याः उदकसम्बन्धिनी : धारा इव यथा वर्षधाराः वृषभादयोऽतितरन्ति तद्वत् । आतिष्ठममिति । गतम् । द्वितीयेो लजहोमः-अर्यमणमिति । नु क्षिप्रै अर्यंत इत्यर्यमा अन्निः तं प्रसिडोमवार्यमणं वा कन्याः पूर्व अक्षत इष्टवत्यः । ताश्च इष्टा' पतिमलभन्त । सः इदानीमपि लाज्हो मेनेष्टः अध्वरः अहिंसितः केनापि देवः अर्यमा इमां प्रेतो सु श्वाति इत्यादि । गतम् ।

  • -तुभ्यमग्र इति । गतम् ॥

1

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३८&oldid=93958" इत्यस्माद् प्रतिप्राप्तम्