एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके पञ्चमः खण्डः. त्कनीलां नार्म स्वधावथ्स्वर्य बिभर्षि । अञ्जन्तिं वृक्ष सुर्धितं न गोभिर्यद्दम्पती सर्मनसा कृणोर्षि तुभ्यमग्रे पर्यवहृ"न्पुनः पत्रमग्रिंदा द्विश्वां उत त्वयां वयम् । "प्र त्वां मुञ्चामि वरुणस्य पाशादेव 27 "तृतीयो लाजहोमः-त्वमर्योति ॥ त्वमर्यमा दाता ‘यः खलु वै ददाति सोऽर्यमा '* इति श्रुतेः । हे अग्रे ! त्वमेव दाता भवसि । यत् यस्मात् कनीनां कन्यकानां नाम नमनं स्वधा वत् अन्नयुक्त स्वर्य स्वर्णस्य निमित्तं बिभर्षेि पुष्णासि क न्यका अत्रं स्वर्गश्च त्वदायत्ताः पुरुषान् प्रत्युपनमन्ति यत्मात्तस्मात्त्व मेवार्यमा भवसीत्यर्थः । त्वामेव च अञ्धान्त सिञ्चन्ति । केन ? गोभिः विकारेऽयं प्रकृतिशब्दः 'गेोभि१श्रीणीत मत्सरम्' इति यथा । गोविकारैराज्यादिभिः वृक्षे सुधितं न, नञ्जयं पुरस्ताद् पचारः प्रतिषेधार्थीयः' उपरिष्टादुपचार उपमार्थीयः, यथा सुधितं सुषु निहितं स्थापितं वृक्षं जलन सिञ्चति तद्वत् । यत् यस्मात् दम्पती समनसा समानमनसो कृणोषि करोषि त्वमव ॥

  • सं. २-३-४.

"":"पुनः परिक्रमणमन्त्राः—तुभ्यमग्र इति । गतार्थाः ॥ "उत्तराभ्यां योक्त्रं विमुञ्चति-प्र त्वा मुञ्चामीति । त्वा त्वां वरुणस्य पाशात् प्रमुञ्चामि । यदिदं योक्त्राद्विमोचनं तदेवे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३९&oldid=93959" इत्यस्माद् प्रतिप्राप्तम्