एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1]]. पि कल्पसूत्रस्यापस्तम्बीयस्य विरोधलशविरहात् । किंच-वेोधा यनाश्वलायनादिकल्पसूत्रेषु तत्तन्मन्त्रभागस्य अन्तर्भावशङ्काया ए वानवकाशात् प्राकृते तदन्तर्भवकथनं कल्पसूत्रकारशेलीविरुद्धम्। किंच-यदि मन्त्राणामापस्तम्बः कर्ता योजयिता वाऽभविष्यत् वि वाहादिसंकीर्णक्रमं विहाय गर्भाधानादिक्रमेणैव मन्त्रान् अकरिष्य दयोजयिप्यद्वा । तस्मादनादिनिधनाविच्छिन्नसंप्रदायसिद्धपाठमनु रुद्धचैव सूत्राणि सूत्रयामासेत्यनुमन्वते मीमांसकाः ॥ अपि च गृह्यसूत्रे चतुर्थपटले दशमखण्डे–“कुमारं भोज यित्वाऽनुवाकस्य प्रथमेन यजुषा' इति सूत्रव्याख्याने तात्पर्यदर्शन अत्रानुवाकग्रहण गृह्यमन्त्रास्मात्राता एव न कल्पमृत्रस्था इति ज्ञापनार्थम् । तत्प्रयोजनं च एते ब्रह्मयज्ञादिष्वध्येतव्या इत्युक्तम्' इति व्याचक्षाणैस्सुदर्शनाचार्ये रेवायं विबादः परान्छत इत्यलमधिकेन । तस्यैतस्यैकाग्रिकाण्डस्य माधवीयं भट्टभास्करी यं वा भाप्यं सहैव काण्डमिदं सममुद्रि । भट्टभास्करेणास्य काण्डस्य भाप्यं व्यधायीत्यत्र तु नान्यथा प्रतिपत्तव्यम् । यतः खल्वयं पितृमे धभाष्ये 'माता रुद्राणाम् ' इति मन्तं प्राकृत्व 'मातेत्याद्युत्सृज तेत्यन्तं मधुपर्क गतम्' इति वभापे. स च मधुपर्कमन्त्रोऽस्मि त्रैिवैकान्निकाण्डे आम्रायते नान्यत्रेति । अयं चापरो विशेषोऽस्मा द्भट्टभास्करभाष्यवाक्यादुत्रयते. यदेकान्निकाण्डमारण्याकात्त्रागत्र भा षितं आम्रातं चेति अध्यतृभिरपि तथेवाध्येतव्यमिति च ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४&oldid=93921" इत्यस्माद् प्रतिप्राप्तम्