एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 सव्याख्यानैकान्निकाण्डे. कृतस्यं लोके स्योल्नं ते सह इत्य करोमि । 'इमं विष्यामि वरुणस्य पादौ यमबंधीत् सविता सुझेो वः । धातुश्च योनौ सुकृत्स्यं लेोऽरिष्टां त्वा स सत्यमित्वम्या अंसि । अयंसा भन्नंसा धृतोऽयसां वं रूप्यते । येन पाशेन त्वां अवात्सविता सर्वस्य प्रेरयिता सुकेतः सुचित्तः सुप्रज्ञानेो वा धातुश्च योनौ ब्रह्मणश्च लोके । कीदशे ? सुव्तस्य लोके ब्रह्मलेोको हि पुण्यस्य कर्मणो लेकः। तस्मिन् स्योन मुखं स्थानं ते तव पत्या मया सह करोमि । "योक्त्रविमेोचेनन इमं वरुणस्य पाशं विष्यामि विस्वंसयामि । यं पाशं अबधीत बडवान् सविता सुशेवः सुसुखः भक्तानां सुखस्य कर्तेत्यर्थः । धातुश्च योनावित्यादि समानम् । अरिष्टां अविनाशिनीम् ।

  • अनुगतस्योपासनाग्रेस्समाधानमन्त्र -अयाश्राग् इति । अया

इति व्याख्यातम् । हे अग्रे ! त्वमयाश्चासि न विद्यते अभिशा स्तिर्यस्य सोऽनभिशस्तिः अनभिशस्तोश्चासि । दीर्वस्तु . छा इसः । अनवद्य इत्यर्थः । सत्यमित्यमया अंसि आदरा र्थमिदम् । इच्छब्दोऽवधारणे । एवंभूतस्त्वमस्माभिः अयसा त्वां प्रातगन्त्रा मनसा धृतां ध्यातः अयसा भक्तान् प्रतिगन्त्रा

  • १-४-१६.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४०&oldid=93960" इत्यस्माद् प्रतिप्राप्तम्