एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके घष्टः खण्डः. हृव्यमूहिषेऽया नों धहि भेषजम् ॥ ५ ॥ 29 ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधिं श्रितः । त्वदीयेन मनसा हव्यं अस्माभिर्दत्तं ऊहिषे देवान् प्रति वहस्व । अयाश्च त्वमस्मभ्यं भषजं धेहि स्थापय ।। इति श्रीहरदत्तविरचिंतकान्निकाण्डमन्त्रव्याख्याने पञ्चमः खण्डः. प्रयाणकाले रथस्योत्तम्भनी-सत्यनेति । यथेयं भूमिस्स त्येन मनोवाक्कायजेन उत्तभिता उत्तब्धा स्थापिता तिष्ठति, यथा च सूर्येणोत्तभिता द्यौः तिष्ठति, यथा च ऋतेन यज्ञन आ दित्याििस्तष्ठन्ति * अप्रैौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते '* इति स्मृतेः । यथा च दिवि सोमो आधिश्रितः त्वमस्माभिः उत्तव्धः तिष्टति वाक्यशषाध्याहारेण योज्यम् । वाहावुत्तराभ्यां युनक्ति-युञ्जन्तीति ॥ मनुष्याः ब्रभ्रं मह ता भामतत्, महान्तमश्वमनङ्कह वा अरु अरुष्यातगतकमा, गन्तारं गमनसमर्थ चरन्तं परितस्थुषः स्थावरान् पदार्थान् परेि वर्जयित्वा अतिक्रम्य चरन्तं, परिगच्छन् हि स्थावरानतिक्रम्य गच्छति । उत्तराधे यावदित्यध्याहार्य, रोचना रोचनानि नक्ष

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४१&oldid=93961" इत्यस्माद् प्रतिप्राप्तम्