एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 =

सव्याख्यानकाग्निकाण्डे त्रादीनि यावद्दिवि रोचन्त तावत् एवंविधेषु कर्मसु नित्यमेव पुरुषा युञ्जन्ति इत्यर्थः । योगे योगे यदायदाऽश्वादे रथादौ योजनं प्राप्तं तदातदा तवस्तरं तव इति सौत्रो धातुवृद्धयर्थः गत्यर्थो वा, तवः वृद्धिर्ग मनं वा, इह तु तद्वतेऽभिधानं, अतिशयेन वृद्धियुक्त गतियुक्त वा वाजेबाजे सङ्गमनामैतत्, सङ्गमेसङ्गमे प्राप्त, उपलक्षणं चैतत्, सर्वेषु सर्वकार्येषु हवामहे आह्वयामः सखायः स्तोतृ त्वेन सखीभूताः वयं इन्द्रं, किमर्थ ? ऊतये पालनायू ॥ 'आरोहन्तीमुत्तराभिरभिमन्त्रयते-सुाकंशुकमिति । सुकिंभूकं रथेो विशेशष्यते, कण्टकिनः पलाशाः किंशुकाः शेोभनाः किंशुका यस्मिन् तत् सुकिंशुकं शल्मालं, विकारेऽयं प्रकृति शब्दः, शाल्मलिना वृक्षेण निर्मितं, वृक्षमात्रोपलक्षणं चैतत् । अन्य . तु मन्त्रलिङ्गदेताभ्यामव रथनिर्माणमाहुः । विश्वरूपं नानारुरूपं हिरण्यवर्ण उज्जूलवर्ण सुबृतं सुष्टु वर्तते गच्छतीति सुवृत् सुचक्र शेोभनचक्र रथं हे वधु ! आरोह अमृतस्य अमरणस्य मम दीर्धा युञ्जन्ति ब्रधर्मरुषं चरन्तं परितस्थुर्षः । रोचंन्ते रोचना दिवि ॥(सं.७४.२०.) *योगेयोगे तवस्तरं वाजेंवाजे हवामहे । सखाय इन्द्रमूतये। (सं.४-१२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४२&oldid=93962" इत्यस्माद् प्रतिप्राप्तम्