एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठकें अष्टः खण्डः. ह वध्वमृतस्य लोक' स्योन् पत्ये वहतुं णुष्व । उदुत्तरभारोहन्ती व्यस्यन्तीं पृतन्यतः । मूर्धानं पत्युरारोह प्रजया च विराङ्कव । "लंराङ्गी श्वशुरे व संराज्ञी अधिं देवृधुं । 'खुषाणा' श्वशुराणां प्र युषो लोकं स्थानं, आरुह्य च पत्ये मह्य स्योनं सुखकरं वह तुं पितृकुललब्धं स्त्रीधनं कृणुष्व स्थापयात्रैव रथे ॥ उदिति । उत्तरं श्रष्टं रथं उदारोहन्ती उर्धमारोहन्ती पृतन्यतः येोडुःामान् व्यस्यन्ती विविधं क्षिपन्ती पत्युः मम मूर्धानं आँरोह प्रधानभूता भव प्रजया च विराङ्कव विरा डिति दशाक्षरवतः छन्दसो नाम । तथा हि श्रुतिः * दश संपद्यन्ते दशाक्षरा विराट्' इति । यथाविराट्टन्दो दशाक्षरवद्भवति तथा त्वं दशपुत्रा भवत्यर्थः विराजमाना वा भव । । प्राधान्यमेव स्फुटयति-संराज्ञीति ॥श्वशुरे संराज्ञी वळभा भव। श्वश्रुां च संराज्ञी भव । ननान्दरि पत्युस्स्वसा ननान्दा वध्वाः तस्यां च संरराज्ञी भव । तथा देवृषु देवरेषु पत्यु भ्रातरों वध्वा देवराः तेष्वपि संराज्ञी भवं । अधिशब्दः सप्तम्य थर्थानुवादी ॥ 'तदेव पुनरुच्यते-स्नुषाणामिति । अस्महे यास्नुषाः

  • स. २-६-१
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४३&oldid=93963" इत्यस्माद् प्रतिप्राप्तम्