एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 ______________ ______________ ______ _____ ___________ __ _ सव्याख्यानैकाग्निकाण्डे. __________________ __________________





--- -- -- - -. ... ... ... .. . .. .. .. . . . तानां विराईव । नीललोहिते भवतः कृत्या स् क्तिर्यज्यते। एर्धन्तेऽस्या ज्ञातयः पतिर्बन्धेषुबध्यते।

  • ये वध्वश्चन्द्रं वंहुतुं यक्ष्मा यन्ति जना अनु ।

पुनस्तान् यज्ञियां देवा नयन्तु यत् आर्गताः । धनस्य च मदीयस्य पतीनां च पत्युर्मम मत्स्थानीयानां च देवृ णां च देवराणां च अन्येषां च सजातानां गृहे मया सह जातानः विराट् ईश्वरा भव ।। सूत्रे वत्र्मनोव्यैवस्तृणाति---नीललोहिते इति ॥ म्या व्य वस्तीर्याणे एते सूत्रे नीललोहिते वणे भवतः एकं नीलमपरं लोहितश् । ततः किं ? कृत्या । षष्टचकवचनस्याकारः । कृत्या यः परैः प्रयुक्तायाः सक्तिः सङ्गः प्रतिहतिः व्यज्यते प्रादु र्भवति सूत्राभ्यां प्रतिहता भूत्वा नास्मानाभिभवितुं शक्रेोतीत्यर्थः । ततश्च एधन्ते एधन्तां अस्याः ज्ञातयः पतिश्च बन्धेषु वन्धन स्थानेषु स्नेहविषयेषु बध्यते वध्यताम् । आत्मन एवायं परो क्षनिर्देः अयं जनोऽब्रवीदितिवत् ।

  • ते सूत्रे उत्तराभिरभियाति—ये वध्व इति । वध्व. इति

षष्टचववचनं रूपं छान्दसम् । अस्या वध्वा वहतुं पितृकुलल व्धं धनं, कीदृशं ? चन्द्रं आह्यादकरं ये यक्ष्माः यक्ष्मस्था नीयाश्चोरादयो यन्ति प्रामुवन्ति अपहर्तु जनान् अलु जनानः समीपे तान्यज्ञिया देवाः पुनर्नयन्तु यत आगताः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४४&oldid=93964" इत्यस्माद् प्रतिप्राप्तम्