एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10) सुगेर्भिर्तुर्गमतीतामर्पद्रान्त्वरांतयः । "सुगं पन्थान रिष्यत्यन्येषाँ विन्दते वसुं ॥ ६ ॥ धनंख्य च नव च ॥ ६ ॥ "तमव देशां ऋति-मा विदन्निति ॥ एरिपन्थिनः पन्थानं परेि वृत्यापहर्तुकामा ये तिष्ठन्ति ते पििन्थनो मा विद्ल मा लप्स त मा ज्ञासिषुव ये परिपन्थिो दम्पती आसीदन्ति आधावन्ति ? सुपेभिः सुगमैः पथिभिः दुर्ग देशं अतीतां - तिक्रामतां तौ दम्पती एव । परोक्षनिशः पूर्ववत् । अयद्रा न्तु अपगच्छन्तु अरातयः शत्रवः त एव परिपन्थिनः ॥ "सुगिित । सुखेन गम्यते यस्मिन् पवि तं सुगं पन्थानं आरुक्षं आरूढवानस्मि न विद्यते रेषणं यत्र तं आरिटं स्वस्तिवाहनं अविना रिष्यति रिष्टो न भवति, न केवलं न रिष्यति मिन् अन्येषां परिपन्थिनोमव वसु धनं विन्दते तं पन्थानमारुक्षमिति । इति श्रीहरदत्तविरचिते एकात्रिकाण्डमन्त्रव्याख्याने षष्टः खण्डः. तीर्थादिव्यतिक्रम जपः-ता मन्दसानेति । आश्विन्येषा । ता तैौ अश्विनौ मन्दसाना स्तूयमानौ मनुषः मनुरिति मनुष्यस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४५&oldid=93965" इत्यस्माद् प्रतिप्राप्तम्