एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 ७ स्पती स्थाणु पंथेष्टाभ दुर्मति हँत । अयं नो रां भव दीर्घयुत्वायु वर्चसे । अस्य पारे निर्ऋः सव्याख्यानैकाशिकाण्डं. नाम तस्य मनुष्यस्य दुरोणे गृहे एवंभूतो युवां वचस्यवे वचः नवत स्तुतिलक्षणं वच इच्छते मह्यं शीरं शभिः पुत्रैस्सहित रयिं धनं आधत्तं दत्तम् । किञ्च-तीर्थ मागे भवं सुखेन प्रपी यते यत्र तत् सुप्रपाणं तादृशं तीर्थ कृतं कुरुतं हे शुभस्पती! शुभ इत्युदकनाम, वृष्टिलक्षणस्योदकस्य पालयितारौ । किञ्च शयं तस्करादिकं च अपहतम् । नावमुक्तरथाऽनुमन्त्रयते-अयं न इति । अयं वनस्पतिः वनस्पातावकारभूता नौरियं नः अस्मान् ह्याः मृहत्या नद्या पारं तीरं स्वस्ति अविनाशं यथा भवति तथा नेषत् नयतु सीरा सोरेति नदीनामैतत्, सम्बुद्धेौ चाकारः । हे सारे ! त्वं नः अस्माकं घुतर मुखेन तरितुं शक्या भव । नदीं प्रत्येत. द्वचनम् । अथ वा-सुतरा सुटु तारयित्रीति नाव एवाभि धानं, दीर्घयुत्थाय । छन्रयुकारान्तोऽप्यायुश्शब्दोऽस्ति, ' 'छन्द सेि वा' इति वचनात् । वचसे च भव ॥ तीत्र्वा जपः-अस्य पार इति । अस्य नद्यादेः पारे तीरे निर्ऋतस्य निस्तरितव्यस्य जीवाः जीवन्तः प्राप्ताः ते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४६&oldid=93966" इत्यस्माद् प्रतिप्राप्तम्