एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्यं जीवा ज्योतिरशीमहि । मह्या ईन्द्रस्वस्त ये । यदृते दिभि श्रिर्षः पुरा जर्तृभ्य आतृर्दः । संधता सन्धि मधवा पुरोवलुर्निष्कंतु विहंतं पु वयं ज्योतिः अभयं स्थानं अशश्रति प्रामुयाम नामस्माकं इन्द्रश्च महँ महत्वै स्वस्तये भवतु ।। । एवंभूता श्मशानादिव्यतिक्रमे होमः-यष्टतेचिदिति । यत * प्पा सुलुक ' इति सोर्तुब यः ऋते चित् ऋतेऽपि अभिश्रिपः अभिलेषणाद्रव्यं अभिश्रिट् तस्माटतेऽपि पुरः पूर्वमेव जर्तृभ्यः जतुशब्दस्यदं विठ्ठतं रूपं, तत्र बचा उकारान्तधीयते, तत्र रेफमात्रमुपजनः । इह तु उकारस्याप्यूकारः । तृतीयान्तं चेतत् व्यत्यवन । बहुवचननिर्देशाच आद्यर्थावगतिः । जत्वादिभिः आतृदः, स्वपितृदेोः कसुन्, जत्वदिभिरातर्दनात् पुरा यावता कालेन जत्वादीन्यातृन्त दृीकुर्वन्ति ततः प्रागेवातिशश्चिामित्यर्थः । सन्धाता सन्धि सन्धातव्यं सन्धातव्यस्य वस्तुनः सन्धातेत्यर्थः मघवा इन्द्रः पुरोवसुः पुरुशब्दस्य छान्दस ओकारः, पुरुवसुः बहुध नः निष्कर्ता इदमपि तृन्नन्तं * यद्वै निप्कृतं तत्संस्कृतम् ? इति ब्रच्छब्राह्मां, संस्कर्ता विवृतं अत्यन्तविनष्टं पुनः । यः पुरुवसुः मघवाऽन्तरेणाप्यभिलेलवणद्रव्यं फ्रागेव च जत्वादिीभरातर्दनात् स न्धातव्यं वस्तु सन्दधाति विकृतं च पुनस्संस्करोति, साकाङ्कवा तस्मा इति गम्यत, तस्मै स्वाहेति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४७&oldid=93967" इत्यस्माद् प्रतिप्राप्तम्