एतत् पृष्ठम् अपरिष्कृतम् अस्ति

36 नः । 'इडॉमग्र इ: वरुण तत्वां यामि त्वं नों अग्रे ‘स त्वं नो अग् "त्वमंग्रे अयाऽसि । "ये गं न्धर्वा अंप्सरसश्च देवीरेषु वृक्षेषु वानस्पत्येष्वासंते। ] इडामग्र इति ॥ इडां अत्रं हे अग्रे! पुरुदंसं बहुदर्शनीयं अत्यन्तश्छाय्यं गोस्सनिं गवां दानं च शश्वत्तमं दीर्घकालस्था निं हवमानाय त्वामाह्वयते मह्य साध साधय देहि । किञ्च स्यान्नस्सूनुस्तनयश्च पौत्रो तनयः । कीदृशः ? विजावा विज ननस्वभावः 'जनसनखनक्रमगमेो . विट, विडूनेोरनुनासिकस्यांत् इत्यात्वम् । किं बहुना ? हे अझे ! सा ते प्रसिद्धा टुभतिः भक्तेष्वनुग्रहात्मिका बुद्धिः अस्मे अस्मासु भूतु भवतु । --"इमं मे वरुणेत्यादि पञ्च गताः ॥ 1"क्षीरिवृक्षाद्यतिक्रमे जपः-ये गन्धर्वा इति ॥ ये गन्धर्वाः विश्वावसुप्रभृतयः अप्सरसश्च देवीः देव्यः एषु वृक्षेषु वान स्पयिषु न्यग्रोधेोन्दुम्बराश्वत्थेषु असते तिष्ठन्ति एते वै ग न्धर्वाप्सरसां गृहः । ते अस्यै वध्वै शिवा भवन्तु मा हिंसिषुः वहतुं स्त्रीधनं ऊह्यमानां आनीयमानां इमां च ॥ सव्याख्यानैकान्निकाण्डे, `७ = मनाय साध। स्यात्रैस्सूनुस्तनंयो विजावाऽग्रे सा ते सुमतिर्भूत्वस्मे ॥ (.४-२४) 6-10एते मन्त्राः (१२-२४)पुटेषु लिखिताः .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४८&oldid=93968" इत्यस्माद् प्रतिप्राप्तम्