एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ह्यमनाम् । "या ओषधयो या लटो यानि धन्वा नि ये बनां । ते त्वां वधु प्रजार्वतीं प्र त्वे मुंश्च न्त्व५ हंसः । "संकाशायामि बहतुं ब्रह्मणा गृहैरघों

}

- 37 स्थोनं पर्तिभ्यस्सविता कृणोतु तत् । “आ वाम

  • नद्याद्यतिक्रमे जपः-या ओषधयः अस्माभिः अतिक्रान्ताः,

याश्च नद्यः यानि धन्वानि निरुदकाः प्रदेशाः ये वना यानि वनानि, ते उक्ताः तत्तद्भविष्टाद्ववताः हे वधु त्वा ! त्वां प्रजावतीं कुर्वन्त्विति शेषः । अंहसश्च त्वे त्वां प्रभुञ्चन्तु । "ग्रहानुत्तरया संकाशयति--तत्र बहतुः पूर्व प्रापयितव्यः मन्त्रलिङ्गात् । सङ्काशयामि प्रदर्शयामि वहतुं अस्याः पितृकु लादानीतं धनं ब्रह्मणा मन्त्रण है: मदीयैस्सह सङ्काशयामि । अधोरेण अक्ररेण चैत्रेण सौम्येन चक्षुषा, एषा तावत् एव म्भूतेन चक्षुषा पश्तु तामहं दर्शयामि ! यच अस्यां पर्या णद्धं बन्धुभिः सर्वतो लर्ड विश्वरूपं नानारूपं आभरणादिकं तत्सविता पतिभ्यः पत्ये मह्य गङ्का-ाम्श्चि स्योनं सुरवं कृणोतु करोतु ।। "वाौ विमुञ्चति-आवाभगनिति । हे अश्विनौ ! वां युवयोः स्वभूता सुमतिः अनुग्रहात्मिका बुद्रिः अस्मान् प्रति आऽगन् आगमत् प्राप्ता । हे वाजिनीवस्! विभैिः स्तुतिभिश्च धनव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/४९&oldid=93969" इत्यस्माद् प्रतिप्राप्तम्