एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 गन्थ्सुमतिर्वाजिनीवसू न्र्यश्विना हृथ्सु कामा अय५ लत । अभूतं गोपा मिथुना शुभस्पती प्रि या अंम्णो दुर्यां अशीमहि । “अथै नो देवस्लं विता बृहस्पतिंरिन्द्राग्री मित्रावरुंणा स्वस्तये । काम आयांतं 6 . सव्याख्यानैकान्निकाण्ड. न्तौ कामान् । । प्रथमार्थे द्वितीया । बचाश्च तथैव पठन्ति । अस्माकं वृत्सु ये कामाः सुखेन गृहं प्रामुयामेति ते च न्ययं सत नियताः निश्चिता जाताः यस्मात् युवां गोपा गेोपे वाह योः पथि रक्षितारौ अभूतम् । मिथुला सहचारिणौ हे शुभ स्पती ! अन्नस्य उड्कस्य वा पालयितारौ युवयोश्च प्रसादात् अर्यम्णः आदित्यस्य अन्नेर्वा प्रिया भूत्वा दुर्यान् ग्रहान् । शीमहि प्रविशम ॥

  • अयमिति । वाहं प्रति वचनमेतत् । हे वाह ! : अ

स्माकं :ामे सति इह आयातं त्वा त्वां कामाय यथेष्ट चरणाय विषुश्चतु । कः? अयं देवस्सविता बृहस्पत्यादयश्च स्वस्तये अविनाशाय या संरराणः प्रजां सम्यक् ददत् प्रजया ६ा सम्यञ्श्रमभाजः श्रजाभिः क्रीडन्नित्यर्थः । इति श्रीहरदत्तविरचिते एकामिकाण्डमन्त्रव्याख्याने सप्तमः खण्डः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५०&oldid=93970" इत्यस्माद् प्रतिप्राप्तम्