एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• -- -

प्रथमप्रपाठके अष्टमः खण्डः

      • ________

______ __ ___ _______________ _______ __७ .. ... .. .. .. .. ... ... वालेि प्रजयतामियं भर्णस्य सुमता .... ... ... . .. . ._ _ 39 _ _ औरपत् । वीरान्। इरां वर्हतो धृतभुक्षमाणास्तेष्वह५ सुमना स्तं विशामि । अार्गन्योष्ठ महिंर्षी गोलिरवैरायु 'चर्मास्तरणम्—शः सुखं व तनुत्राणं एवम्भूतं इदं चर्म आहर । किमर्थम्? अस्यै अस्या नार्याः उपस्तिरे उपस्तर णार्थम् । कृत्येऽर्थे केन्प्रत्ययः । दृष्टन्दुरमावास्या सिनीवाली । हे सिनीवाल ! इर्य वधूः प्रजायतां प्रजावती भूयात् । भगस्य च देवस्य धुमतौ अनुग्रहत्मिकायां बुद्दौ असत् स्यात् भवतु, सोऽपि त्वत्प्रसादात् इमामनुगृह्णावित्यर्थः ।

  • गृहान् प्रपाद्यन् वधू वाचयति-गृहान् अहं प्रपद्ये ।

कीदृशान् ? भद्राले मनोज्ञान् सुमनसः गृहेषु अवस्थिताः श्वश्रादयः वधू दृष्टा मुमनसो भवन्तीति गृहास्सुमनस इत्याह । अवीरस्री वीराः पुत्राः अतद्धनस्वभावा अहं वीरवतो देवरा दिपुत्रैस्तद्वतः सुवीरा शोभनरक्षकपुरुषयुक्तान् इरां अन्न वह तो घृतदुक्षमाणाः ब्राह्मणेषु भुञ्जानेषु यत्र घृतमुक्ष्यते तत इत स्सिच्यते ते गृहा उच्यन्ते घृतमुक्षमाणा इति । द्वितीयार्थे प्रथमा । प्रपद्य च तेषु एवम्भूतेषु गृहेषु अहं सुमनाः भूत्वा संविशामि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५१&oldid=93971" इत्यस्माद् प्रतिप्राप्तम्