एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 सव्याख्यानेकाग्निकाण्डे, ष्मपत्नी अजथ स्युर्वित् । बर्वे प्रज जनयन्ती सुरब्रेममनिट् तर्हिक्षस्सपर्यात् । ‘अयऋग्निगृह पंतस्सुरतरत्पृष्ठेदर्थानः । यथा भगंस्याभ्यां दर्द द्रय पुष्टिमथ प्रजम् । प्रजय आभ्यां प्रजाप- अथोत्तरे त्रयोदश होममन्त्राः—आगन्नेiते ॥ आगन् आ- गतवती गोष्ठं गृहं महिषी मम वङ्भा भार्या गोभिः अश्वैश्च पितृकुललब्धैस्सह आयुष्मान्पतिर्यस्या इति आयुष्मत्पत्री अनेना- त्मन आयुराशास्ते । प्रजथा अपस्थेन स्वर्यत् स्वर्गस्य लब्धी नापुत्रस्य लोकोऽस्ति ’ इति प्रजयेत्युक्तम् । तत्र विशेषविधिः च प्रजां जनयन्ती । डरन शोभनधना औ* भूत्वा इमम्” औपा संनानिं शतहिमाः शतसंवत्सरान् सपर्या परिचरतु अत्रेये यो ग्या भवत्वत्यर्थः ।

  • अयमभिः औपासनोऽग्निः गृहपतिः मदीयस्य गृहस्य पालयिता

सुसंसत् शोभनसदनः पुष्टिवर्धनः मम पुढेईचयिता ‘श्रियमिच्छे- हुताशनात् ’ + इति वचनात् । एवम्भूतोऽग्निः आभ्यां आवाभ्यां । दम्पतिभ्यां रयिं धनं पुष्टि अथो प्रजां च ददत् दद्यात् । बोलपो लेटि वा । यथ भगस्य भगाय देवाय दत्तवान् । भगञ्ज हणमुपलक्षणं, यथा देवेभ्य इत्यर्थः । देवानामपि हि कर्मजाः सिद्धयः ॥ प्रजायै आभ्यां अनयोर्दम्पत्योः या प्रजा तस्यै हे प्रजापते! “शोभनाभरणा, +मत्स्यपुराणवचनमिति शब्दकल्पद्रुमः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५२&oldid=120871" इत्यस्माद् प्रतिप्राप्तम्