एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उक्षयोर्जवंतोः प्रजाः । तेन भूतेन हविषाऽयमा प्यायतां पुर्नः । जायां यार्मस्मा आवांक्षुस्ता५. 8 7 -- . • 41 इहैव स्तं मा वियोंष्टं विश्वमायुष्यैश्रुतम् । मह्या शर्म यच्छ इति विपरिणामेन सम्बन्धः । हे इन्द्राग्री ! युवां च शर्म यच्छतं यथा एजयेोः उभयोः जीवतोः सतोः प्रजा न प्रमीयातै न प्रमीयेत तथा शर्म यच्छतम् ॥ तेनेतिं । यदिदं मया हूयते तेन भूतेन प्राप्तन वा हविषा किञ्च-अस्मै महां यां जायां आवाक्षुः आवहन् दत्तवन्त तां रसेन आज्यादिना अभिवर्धतां अभिवर्धयत्वयं जनः । 'अर्भीति ॥ तथा इयं अभिवर्धतां पयसा, राष्ट्रण गृहक्षेत्रादिना च अभिवर्धताम् । तथा सहस्रपोपसा बहूनां पोषयित्र्या रय्या धनेन इमौ दम्पती अनपेक्षितौ स्तां यथा अनयोरन्यत्रापेक्षा न भवति तथा धनवृद्धिरस्तु ॥ इद्देवेति । आत्मन एवायमन्तरात्मानै प्रति वचनम् । हे आवयोरन्तरात्मानौ ! इहैव गृहे स्तं भवतै माविवोष्टं कदाचिदपि वियुक्तौ मा भूतम्, विश्धमायुः 'ह षोडशं वर्षशतमजीवत्' इति स् ':

  • छान्दो. ३-१६-७.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५३&oldid=93972" इत्यस्माद् प्रतिप्राप्तम्