एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 सध्याख्थानैकान्निकाडे. इंन्द्रस्वस्तये । ध्रुवैधि पोष्या मयि महौं त्वाऽदा बृहस्पर्तिः । मया पत्यां प्रजार्वती सं जीव शारदं शातम् । "त्वष्टां जायामंजनयत्वष्टाऽस्यै त्वां प र्तिम् । त्वष्टां सहस्रमायूषि दीर्घमायुः कृणोतु वाम् । 'इमं में वरुण "तत्वां यामि त्वं नों अ ट्रे 'स त्वं नो अग्रे "त्वमग्रे अयाऽस् ि ॥ ८ ॥ जीवंतोः प्रजा वामेवकं च ।। ८ ।। श्रुत्युक्तं व्यञ्भुतं प्रामुतम्।। इन्द्रश्च युवयोः मौ महत्यै स्वस्तये भवतु। "धुवैधीति ॥ हे वधु ! मम पोष्या त्वं मयि ध्रुचा निश्चला एधि भव । मह्य त्वा त्वां अदात् बृहस्पतिः ।० त्वं सा मया पत्या सह प्रजावती भूत्वा सञ्जीव शरदशशतं बहून् वत्सरान्। 1त्वष्ठति ॥ 'यावच्छेो वै रेतसःस्सिक्तस्य त्वष्टा रुरूपाणि वेि करोति' 'त्वष्टा रूपाणि पिंशतु' इति च रूपनिर्माणे कर्तृत्वेन श्रुतो यः त्वष्टा स त्वष्टा इमां जायां अजनयत् । तथा अस्यै अस्याः त्वां पातिं च त्वष्ट एवाजनयत् हे मदीयान्त रात्मन् ! स एव त्वष्टा वां शुवयोः अन्तरात्मनोः सहस्रमायूंषि बहूनि धनानि दीर्घमायुश्च कृणोतु करोतु ॥ 1-1इमं मे वरुण इत्यादयः पञ्वे गताः ॥ इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्याने अष्टमः खण्डः, ११-१५ एते मन्त्राः (२२-२४)पुटेषु लिखिताः

  • स. १-५-९.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५४&oldid=93973" इत्यस्माद् प्रतिप्राप्तम्