एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इह गावः प्रजांथध्वमिहाश्वां इह पूरुंपाः । इहो सहदक्षिणो रायस्पषो निषीदतु । सोमे = = 43 त्राणामेषामुपस्थ सोम आधितः ।प्रस्वस्थः प्रेयं प्र उत्तरया चर्मण्युपविशतः—इह गाव इति । इह गृहे हे गावः! प्रजायध्वं प्रजाता भवत । इहाश्वाः ! इह पूरुषाः! प्रजायध्वांमेत्येव । सर्वत्र आमन्त्रितनिघातः छान्दसत्वान्न भवति । इहो इहैव सह स्रदक्षिणः बहुदानयोग्यः रायस्पोषः धनस्य पेपः निषीदतु ॥ अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति-सोमेनेति । आदित्याः देवाः सोमेन वालि नः, सोमेन ओषधीनां वृद्विः ओषधिवृद्धौ याग इति । पृथिवी च सामन्न दृढा ओषधिवनस्पत्यादिभिः । अथो यथा एषां न क्षत्राणां उपस्थे सोम आधितः आहितः एवमयं बालः तवोपस्थे उपविशतु ॥ तस्मै फलानि प्रयच्छति-प्रस्वः स्थ इति ॥ प्रसूयन्त इति प्रस्वः हे फलानि ! यूयं स्वः स्थः प्रसवशीलाः स्थ; । छा न्दसो विसर्जनीयः, भवथ । इयमांप वधूः भुवने प्रजया अ पत्येन प्रशोचेष्ट प्रसेोषीष्ट यथा यूयं प्रसवशीलाः स्थ तथय मपि युष्मत्प्रसादेन प्रसवशीला भवत्वित्यर्थः । उत्तरे जपति-इह मियामिति ॥ इह गृहे अजया प्रियं ते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५५&oldid=93974" इत्यस्माद् प्रतिप्राप्तम्