एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46 सव्याख्यानैकामिकाण्डे. येो वहन्तीयमस्मार्कमेधत्वष्टुमी । सर्दस्तस्पति मर्द्धतं प्रियमिन्द्रस्य काभ्र्यम् । समेिं धान्यासेि षम् । 'उद्दीप्यस्व जातवेदोऽपन्ननिर्ऋतिं भर्म । पशू५१श्च मह्यमावह जीवनं च दिशो दश ।"मा-

  • उपाकरणसमापनयोः काण्डर्षीणामनन्तरं होमः-सदसस्पति

मिति ॥ सदः यज्ञगृहं तस्य पतिः सदसस्पतिः । कोऽसौ ? आन्निः, स हि सर्वयज्ञानामधिपतिः देवतान्तरं वा । तं सदसस्प तिं अदुतं महन्नामैतत् महान्तं अदुतकर्माणं वा, प्रियं इन्द्रस्य सोमपानार्थिन इन्द्रस्यान्निः प्रियो भवति तदायत्तत्वाद्यज्ञानाम्, काम्यं प्राथ्र्य स्तोतृणां एवम्भूतं सदस्पिर्त सानं दानं मेधां प्रज्ञां च अयासिषं याच्आकर्माऽयं, वर्तमाने लुङ्, याचामि । "स्वयं प्रज्वलितेऽम्रौ समिदाधानम्-उद्दीप्यस्वेति ॥ हे जात वेदः ! मम निर्ऋतिं हिंसकवर्ग अपभ्रन् तस्य अपहतिं कुर्वन् उद्दीप्यस्व । किञ्च-पर्शश्च मह्य आवह आनय । जीवनं च आवह । दिशश्च दश आवह वशीकुर्वित्यर्थः । दिशति पाठे, दिश अतिसर्जने, दिशः सर्वाः जीवनं दिशा जीवनत्वेन देहीति, जीवनरुपेण मे दिशो देहीत्यर्थः । 1"मा न इति ॥ हे जातवदः! नः अस्माकं सम्बन्धिनं मां हिंसीत् । पुरुषव्यत्ययः । मा हिंसीः । किम् ? गामश्वं पुरु षं जगतं यचान्यजङ्गमम् । किञ्च-हे अग्रे ! अबिभ्रत अ >

  • दिशेति वा पाठः,
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५८&oldid=93977" इत्यस्माद् प्रतिप्राप्तम्