एतत् पृष्ठम् अपरिष्कृतम् अस्ति

47 नों हिसीज्जातवेदो गामश्वं पुरुषं जर्गत् । अबिं भ्रद्द्र आगहि श्रिया मा परं पातय ॥ ९ ॥ श्रुवतस्थितं नवं च ।। ९ ।। न्यामिंच्छ अफव्र्यं रसं जायां पत्यां सृज । उदी ष्र्वात्तः पर्तिवति ह्येषा विश्वार्वसुं नमंसा गीभिरीद्वे । न्वेषां हविर्वहनमकुर्वन् अस्मान्प्रति आगहि आगच्छ, आगत्य च श्रिया मा मां परिपातय परिणमय सर्वतश्श्रिया समृद्धं कुरु ॥ इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्यान नवमः खण्डः. 'दण्डेोत्थापनमन्त्रः-उदीष्वति इति ॥ उदिष् उत्तिष्ठ अतः शयनात् हे विश्वावसो ! विश्वावसुर्नाम गन्धर्वः, तदुध्या दण्डः स्थापितः, तेनैवं संवोध्यते । नमसा नमस्कारेण त्वा त्वां इंडामहे याचामहे, अन्यां इच्छ प्रफव्यै प्रथमवयसं स्त्रियं, इमां तु मम जायां पत्या मया संसृज ॥ 'उदीष्वति इति । गतार्थः । पतिवति द्वेषा । छान्दसो ह्रस्वः । एषा हि पतिवती मया पत्या तद्वती विश्वावसुं त्वां नमसा गी भिः स्तुतिभिश्च ई द्वे याचे । अतश्च अन्यां इच्छ पितृपदं पितृगृहे स्थितां व्यक्तां असमाप्तविवाहम् । स हि ते स्वभूतो भागः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५९&oldid=93978" इत्यस्माद् प्रतिप्राप्तम्