एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समयं पुनरस्य हरदत्तस्य विशिष्य न निर्धारयितुं पारयामः । सामान्यतस्तु वेदभाष्यधातुवृत्त्यादिनिर्मातृसायणमाधवार्यात् पुरस्तात् मेधातिथेः मनुभाष्याख्यप्रथितमनुस्मृतिव्याख्याकर्तुः परस्तादित्येवं निधारयामः । यतोऽसौ परिभाषासूत्रव्याख्यायां हरदत्तकृतायां द्वितीय खण्डे (३३) सूत्रे –“अयं चार्थो दशितो मनुभाष्यकारेण–अधि कारान्तरं पुनर्दारक्रियायां न पुनः पूर्वाधिकारप्रसङ्ग इति ? इति मनुभाष्यं निर्दिशति ॥ अस्मिथैकाग्निकाण्डे तत्रतत्र मन्त्रविभागे विनियोगे च विवा देा दृश्यते । स च तात्पर्यदर्शनादिषु विस्तृतः । इह तु विनि योगमात्रे मतान्तरं व्याख्यातैव हरदत्तमिश्रस्तत्रतत्र प्रदर्शयिष्यति । तस्यैतस्य सभाष्यस्यैकान्निकाण्डस्य शोधनसमये आदर्शठ् ताः काः १ मद्रास् नगर मुद्रितः आन्ध्राक्षरमयः कोशः. २ तंजावूरुजिला कदिरमंगलं सुब्रह्मण्यशास्त्रिणां ताळ पत्रकोशः. ३. मैसूरु पुष्टसामिश्रौतिनां ताळपत्रकोशः. ४ S. वेंकटरामशास्त्रिणां ९ मैसूरु अश्वत्थनरासिंहशास्त्रिणां कागदमयः कोशः ६–१० पर्यन्ताः पञ्च कोशाः अत्रैव कोशागारे संगृहीताः । तत्र 137नं . आ. शुद्धः. 601. प्र. (650 . आ. 108:0. आ. 1.1") 2. अा. नातिशुद्धा एते चत्वारः कोशाः. इत्येवं दशा कोशानवलोक्य परिष्कृतोऽयं ग्रन्थ इति शम्.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६&oldid=93924" इत्यस्माद् प्रतिप्राप्तम्