एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 /**

        • ________________

लभस्व _ ______ _________ _____ ॥ _____________ ____ ____ ________ _ _५, 'च' - तस्यं विद्धि । अग्रे प्रायश्चिचे त्वं देवानां प्रायश्चि तिरसि ब्राह्मणस्त्वां नाथकामः प्रपद्ये याऽस्यां पं.

                                                • -

स्यैतां कृणोमि स्वाहा । ‘बायीं प्राथवित्त आदि त्य प्रायश्चित्ते प्रजांपते प्रायश्चित्ते त्वं देवानां प्रा यश्चित्तिरसि ब्राह्मणस्त्वां नाथकाः प्रपद्ये याऽ ५. .... श्रीमंस्यै तां कृणोमि स्वाह । प्रसवश्वोपयामश्च जनुषा जन्मना तदर्थं त्वं जात इत्यर्थः । तस्य विाद्धि तं 3-*अथ होममन्त्राः-अन्ने प्रायश्चित्त इति । प्रायो विना शः चित्तिः सन्धानं हे प्रायश्चित्ते! विनष्टस्य कर्मणः सन्धातः! हे अग्रे ! देवानां मध्य त्वं प्रायश्चिांतररास । ततश्च नाथकाम अहं द्राह्मणः त्वां प्रपद्ये । या अस्यां वध्वां पतित्री तनूः पाणिरेखादि: या च प्रजाघ्री या च पशुश्री या च लक्ष्मिी छ न्दसो ह्रस्वः, अस्यै अस्याः तनू जारीं कृणोमि करोमि । इदं मे चिकीर्षितं, तेन त्वां प्रपद्ये । एतेन उत्तरास्त्रयो व्याख्याताः । मध्यमयोश्च 'त्वं देवानाम्' इत्यादरनुषङ्गः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६०&oldid=93979" इत्यस्माद् प्रतिप्राप्तम्