एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठक दशमः खण्डः. -७-----------------------००००००-००००००००००००००------७०-७० -७००००००००००००००० ० ००००-०---------------------------- 40


ते यं द्विष्मो यश्च न द्वेष्टि तमेषां जम् दध्मस्वा हाँ । मधुश्च माधवश्च शुक्रश्च शुचिंश्च नभंश्च न भस्यंश्रेषश्चोर्जश्च लहंश्च सहस्र्यश्च तपश्च तपस्यंश्च 'प्रसवश्चेति । प्रसवः अनुज्ञा, उपयामः पृथिवी * इयं वा उप याम: '* इति श्रुतः, काटः लिङ्गरूपः रुद्रः * नमः काव्याय ? इति दर्शनात्, अणेवः उदन्वान् हृदादिः, ऋणासिः ग्रहं, द्रविणं धनं बलं वा, भगः आदित्यानामन्यतमः सौभाग्यं वा 'उदयं मामको भगः ?' इति दर्शनात्, अन्तरिक्षे प्रसिद्धं, सिन्धुः नदी , समुद्रः प्रसिद्ध , सरस्वान् देवताविशेषः अन्वारम्भणीयायां दृष्टः पीपिवांसं सरस्वतः, दिव्यं सुपर्णम् ?$ इति च, विश्वव्य वा इन्द्र इत्याहुः 'विश्वव्यचसमवतं तीनाम् ? इति दर्शनात् । एतेषां स्वरूपेण अधिष्ठातृद्वारेण च यथासम्भवं देवतात्वन् । तेश ब्दस्यान्वयासिद्धयर्थ यशब्दोऽध्याहार्यः । ये ते अनुक्रान्ताः देवाः एषां जम्भे दन्तनामैतत्, जातावेकवचनम्, दन्तेषु भक्षणाय दध्मः प्रांक्षपामः । कम् ? यं द्विष्मः यश्च लो द्वेष्टि तम् ॥ मधुश्चेति ॥ वसन्तादीनां षष्णामृतूनां दौर्टौ मासौ मध्वाद यः । ते इत्यादि पूर्ववत् ।

  • सं. ६-५-८. * सं. ४-५-७ , ' ब्रा. २-७-१६. $ सं. ३-१-११ .

ऋक्सं . ३-४६-४.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६१&oldid=93980" इत्यस्माद् प्रतिप्राप्तम्