एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50


.--..- .. .. -

1 . सव्याख्यानैकामेिकाण्डे. ---.०५.०७ --------------------------------------------------------


.*********~

हा । चित्तं च चितिश्चाकूतं चातिश्वाधीतं चा

  • ~~

~ '• • • ऋशंश्च पूर्णमासश्च ते यं ड्ष्मिो यश्र नो द्वेष्टितमे षां जम्भे दृध्मस्वाहाँ । "भूस्वाहा भुवस्वाहा सुवस्वाहो५ स्वाहा ॥ १० ॥ • •

  • अधीत ध्यातं अधीतिः ध्यानम्' इति पा.

अर्पश्यं त्वा मनस्सा चेकितानं तर्पसो जातं चित्तं चेति ॥ चित्तं अन्तःकरणं, चित्तिः तद्वयापारः, आकूतं अभिप्रेतं, आकूतिः अभिप्रायः, अधीतं अध्यापनं, अधीतिः अध्यय यनं, विज्ञातविज्ञाने प्रसिद्धे, नाम च ऋतुश्चति नामरूपे वि वक्षिते क्रियत इंति क्रतुः । दर्शपूर्णमासौ प्रसिडौं । एतेषां देव तात्वं पूर्ववत् । ते इत्यादि च पूर्ववत् । "भूस्वाहेत्यादिभिः चतर्भि वध्वा२ि२शरस्याज्यशेषानयनम्-भू - स्वाहेति । भूराद्यः त्रयो लोकाः । ओमिति ब्रह्म ॥ इति श्रीहरदतविरचिते एकान्निकाण्डमन्त्रव्याख्याने दशमः खण्डः. 'अथ वधूर्वरं समीक्षते-अपश्यं त्वेति । अपश्यं त्वा त्वां पश्यामि मनसा हृदयेन सस्नेहमित्यर्थः । चेकितानं जानन्तं मदभिप्रायं तपसः गर्भाधानादेरुपनयनपर्यन्तात् जातै द्विजत्वन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६२&oldid=93981" इत्यस्माद् प्रतिप्राप्तम्